Pages

Tuesday, January 18, 2011

॥ निर्वाण षटकम्॥

मनो बुद्ध्यहंकारचित्तानि नाहम् न च श्रोत्र जिह्वे न च घ्राण नेत्रे
न च व्योम भूमिर् न तेजॊ न वायु: चिदानन्द रूप: शिवोऽहम् शिवॊऽहम् ॥
न च प्राण संज्ञो न वै पञ्चवायु: न वा सप्तधातुर् न वा पञ्चकोश:
न वाक्पाणिपादौ न चोपस्थपायू चिदानन्द रूप: शिवोऽहम् शिवॊऽहम् ॥
न मे द्वेष रागौ न मे लोभ मोहौ मदो नैव मे नैव मात्सर्य भाव:
न धर्मो न चार्थो न कामो ना मोक्ष: चिदानन्द रूप: शिवोऽहम् शिवॊऽहम् ॥
न पुण्यं न पापं न सौख्यं न दु:खम् न मन्त्रो न तीर्थं न वेदा: न यज्ञा:
अहं भोजनं नैव भोज्यं न भोक्ता चिदानन्द रूप: शिवोऽहम् शिवॊऽहम् ॥
न मृत्युर् न शंका न मे जातिभेद: पिता नैव मे नैव माता न जन्म
न बन्धुर् न मित्रं गुरुर्नैव शिष्य: चिदानन्द रूप: शिवोऽहम् शिवॊऽहम् ॥
अहं निर्विकल्पॊ निराकार रूपॊ विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम्
न चासंगतं नैव मुक्तिर् न मेय: चिदानन्द रूप: शिवोऽहम् शिवॊऽहम् ॥

ವೇದಸುಧೆ ವಾರ್ಷಿಕೋತ್ಸವ ಯೋಜಿತ ವೇಳಾ ಪಟ್ಟಿ

ವಾರ್ಷಿಕೋತ್ಸವ ಬೆಳಗಿನ ಅವಧಿ


1. ವೇದಘೋಷ: 9.30-9.35
2. ಸ್ವಾಗತ ಪರಿಚಯ: 9.35-9.40
3. ಪ್ರಾಸ್ತಾವಿಕನುಡಿ: 9.40-9.50
4. ದೀಪ ನೃತ್ಯ ಮತ್ತು ಉದ್ಘಾಟನೆ: 9.50-10.00
5. ಉದ್ಘಾಟನಾ ಭಾಷಣ: 10.00-10.10
6. ಸಿ.ಡಿ ಪರಿಚಯ: 10.10-10.20
7. ಸಿಡಿ ಬಿಡುಗಡೆ: 10.20-10.25
8. ಅಧ್ಯಕ್ಷರ ನುಡಿ: 10.25-10.35
9. ಚಹಾ ವಿರಾಮ: 10.35-10.40
10. ವಯೊಲಿನ್ ವಾದನ: 10.40-11.10
11. ವಿಚಾರ ಸಂಕಿರಣ   [1 ಗಂಟೆ]

11.10-12.30
12.ಗೀತಗಾಯನ [ 20 ನಿಮಿಷ]
13. ಸುಧಾಕರ    
      ಶರ್ಮರನುಡಿ:
 12.30- 1.20
14. ಅಭಿನಂದನೆ: 1.20-1.25
15. ಶಾಂತಿಪಾಠ: 1.25-1.30